Ekaviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकविंशतितमः

21



190. athavāsya manyanupapadyati vyākṛto'smi|

satyādhiṣṭhāna vividhāni samṛddhyayanti|

yadi anya vyākṛtaku manyati bodhisattvo

jñātavya manyanasthito ayu alpabuddhiḥ||1||



191. nāmādhiṣṭhāna puna māra upāgamitvā

evaṃ vadiṣyati idaṃ tava nāmadheyam|

mātāpitāya anusaptamupaiti vaṃśo

buddho yadā bhavi idaṃ tava nāmadheyam||2||



192. dhutavṛtta yādṛśu sa bheṣyati yuktayogī

pūrvaṃ pi tubhya imi āsi guṇovarūpā|

yo eva śrutva abhimanyati bodhisattvo

jñātavyu māru paryutthitu alpabuddhiḥ||3||



193. pravivikta grāmanagare girikandarāṇi

raṇyā vivikta vanaprastha niṣevamāṇo|

ātmānukarṣi para paṃsayi bodhisattvo

jñātavyu māru paryutthitu alpabuddhiḥ||4||



194. grāme ca rāṣṭri nigame viharanti nityaṃ

rahapratyayāni spṛhatāṃ janayanti tatra|

anyatra sattvaparipācanabodhiyuktā

eṣo viveku kathito sugatātmajānām||5||



195. yo pañcayojanaśate girikandareṣu

vyālāvakīrṇi nivasedbahuvarṣakoṭī|

no cā viveku imu jānati bodhisattvo

saṃkīrṇa so viharate adhimānaprāptaḥ||6||



196. so caṃkramārthamabhiyuktakabodhisattvān

baladhyānaindriyavimokṣasamādhiprāptān|

abhimanyate na imi raṇyavivekacārī

na vivekagocaru ayaṃ hi jinena ukto||7||



197. grāmānti yo viharate athavā araṇye

dvayayānacittavigato niyato'grabodhim|

eṣo viveku jagadarthabhiprasthitānāṃ

ātmā kṣiṇoti tulayeya sa bodhisattvo||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikaviṃśatitamaḥ|